स्फूर्छितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्छितवत् / स्फूर्छितवद्
स्फूर्छितवती
स्फूर्छितवन्ति
सम्बोधन
स्फूर्छितवत् / स्फूर्छितवद्
स्फूर्छितवती
स्फूर्छितवन्ति
द्वितीया
स्फूर्छितवत् / स्फूर्छितवद्
स्फूर्छितवती
स्फूर्छितवन्ति
तृतीया
स्फूर्छितवता
स्फूर्छितवद्भ्याम्
स्फूर्छितवद्भिः
चतुर्थी
स्फूर्छितवते
स्फूर्छितवद्भ्याम्
स्फूर्छितवद्भ्यः
पञ्चमी
स्फूर्छितवतः
स्फूर्छितवद्भ्याम्
स्फूर्छितवद्भ्यः
षष्ठी
स्फूर्छितवतः
स्फूर्छितवतोः
स्फूर्छितवताम्
सप्तमी
स्फूर्छितवति
स्फूर्छितवतोः
स्फूर्छितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फूर्छितवत् / स्फूर्छितवद्
स्फूर्छितवती
स्फूर्छितवन्ति
सम्बोधन
स्फूर्छितवत् / स्फूर्छितवद्
स्फूर्छितवती
स्फूर्छितवन्ति
द्वितीया
स्फूर्छितवत् / स्फूर्छितवद्
स्फूर्छितवती
स्फूर्छितवन्ति
तृतीया
स्फूर्छितवता
स्फूर्छितवद्भ्याम्
स्फूर्छितवद्भिः
चतुर्थी
स्फूर्छितवते
स्फूर्छितवद्भ्याम्
स्फूर्छितवद्भ्यः
पञ्चमी
स्फूर्छितवतः
स्फूर्छितवद्भ्याम्
स्फूर्छितवद्भ्यः
षष्ठी
स्फूर्छितवतः
स्फूर्छितवतोः
स्फूर्छितवताम्
सप्तमी
स्फूर्छितवति
स्फूर्छितवतोः
स्फूर्छितवत्सु


अन्याः