स्फूर्छत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्छत् / स्फूर्छद्
स्फूर्छन्ती
स्फूर्छन्ति
सम्बोधन
स्फूर्छत् / स्फूर्छद्
स्फूर्छन्ती
स्फूर्छन्ति
द्वितीया
स्फूर्छत् / स्फूर्छद्
स्फूर्छन्ती
स्फूर्छन्ति
तृतीया
स्फूर्छता
स्फूर्छद्भ्याम्
स्फूर्छद्भिः
चतुर्थी
स्फूर्छते
स्फूर्छद्भ्याम्
स्फूर्छद्भ्यः
पञ्चमी
स्फूर्छतः
स्फूर्छद्भ्याम्
स्फूर्छद्भ्यः
षष्ठी
स्फूर्छतः
स्फूर्छतोः
स्फूर्छताम्
सप्तमी
स्फूर्छति
स्फूर्छतोः
स्फूर्छत्सु
 
एक
द्वि
बहु
प्रथमा
स्फूर्छत् / स्फूर्छद्
स्फूर्छन्ती
स्फूर्छन्ति
सम्बोधन
स्फूर्छत् / स्फूर्छद्
स्फूर्छन्ती
स्फूर्छन्ति
द्वितीया
स्फूर्छत् / स्फूर्छद्
स्फूर्छन्ती
स्फूर्छन्ति
तृतीया
स्फूर्छता
स्फूर्छद्भ्याम्
स्फूर्छद्भिः
चतुर्थी
स्फूर्छते
स्फूर्छद्भ्याम्
स्फूर्छद्भ्यः
पञ्चमी
स्फूर्छतः
स्फूर्छद्भ्याम्
स्फूर्छद्भ्यः
षष्ठी
स्फूर्छतः
स्फूर्छतोः
स्फूर्छताम्
सप्तमी
स्फूर्छति
स्फूर्छतोः
स्फूर्छत्सु


अन्याः