स्फुलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुलितवत् / स्फुलितवद्
स्फुलितवती
स्फुलितवन्ति
सम्बोधन
स्फुलितवत् / स्फुलितवद्
स्फुलितवती
स्फुलितवन्ति
द्वितीया
स्फुलितवत् / स्फुलितवद्
स्फुलितवती
स्फुलितवन्ति
तृतीया
स्फुलितवता
स्फुलितवद्भ्याम्
स्फुलितवद्भिः
चतुर्थी
स्फुलितवते
स्फुलितवद्भ्याम्
स्फुलितवद्भ्यः
पञ्चमी
स्फुलितवतः
स्फुलितवद्भ्याम्
स्फुलितवद्भ्यः
षष्ठी
स्फुलितवतः
स्फुलितवतोः
स्फुलितवताम्
सप्तमी
स्फुलितवति
स्फुलितवतोः
स्फुलितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुलितवत् / स्फुलितवद्
स्फुलितवती
स्फुलितवन्ति
सम्बोधन
स्फुलितवत् / स्फुलितवद्
स्फुलितवती
स्फुलितवन्ति
द्वितीया
स्फुलितवत् / स्फुलितवद्
स्फुलितवती
स्फुलितवन्ति
तृतीया
स्फुलितवता
स्फुलितवद्भ्याम्
स्फुलितवद्भिः
चतुर्थी
स्फुलितवते
स्फुलितवद्भ्याम्
स्फुलितवद्भ्यः
पञ्चमी
स्फुलितवतः
स्फुलितवद्भ्याम्
स्फुलितवद्भ्यः
षष्ठी
स्फुलितवतः
स्फुलितवतोः
स्फुलितवताम्
सप्तमी
स्फुलितवति
स्फुलितवतोः
स्फुलितवत्सु


अन्याः