स्फुरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुरितवत् / स्फुरितवद्
स्फुरितवती
स्फुरितवन्ति
सम्बोधन
स्फुरितवत् / स्फुरितवद्
स्फुरितवती
स्फुरितवन्ति
द्वितीया
स्फुरितवत् / स्फुरितवद्
स्फुरितवती
स्फुरितवन्ति
तृतीया
स्फुरितवता
स्फुरितवद्भ्याम्
स्फुरितवद्भिः
चतुर्थी
स्फुरितवते
स्फुरितवद्भ्याम्
स्फुरितवद्भ्यः
पञ्चमी
स्फुरितवतः
स्फुरितवद्भ्याम्
स्फुरितवद्भ्यः
षष्ठी
स्फुरितवतः
स्फुरितवतोः
स्फुरितवताम्
सप्तमी
स्फुरितवति
स्फुरितवतोः
स्फुरितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुरितवत् / स्फुरितवद्
स्फुरितवती
स्फुरितवन्ति
सम्बोधन
स्फुरितवत् / स्फुरितवद्
स्फुरितवती
स्फुरितवन्ति
द्वितीया
स्फुरितवत् / स्फुरितवद्
स्फुरितवती
स्फुरितवन्ति
तृतीया
स्फुरितवता
स्फुरितवद्भ्याम्
स्फुरितवद्भिः
चतुर्थी
स्फुरितवते
स्फुरितवद्भ्याम्
स्फुरितवद्भ्यः
पञ्चमी
स्फुरितवतः
स्फुरितवद्भ्याम्
स्फुरितवद्भ्यः
षष्ठी
स्फुरितवतः
स्फुरितवतोः
स्फुरितवताम्
सप्तमी
स्फुरितवति
स्फुरितवतोः
स्फुरितवत्सु


अन्याः