स्फुण्डयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुण्डयत् / स्फुण्डयद्
स्फुण्डयन्ती
स्फुण्डयन्ति
सम्बोधन
स्फुण्डयत् / स्फुण्डयद्
स्फुण्डयन्ती
स्फुण्डयन्ति
द्वितीया
स्फुण्डयत् / स्फुण्डयद्
स्फुण्डयन्ती
स्फुण्डयन्ति
तृतीया
स्फुण्डयता
स्फुण्डयद्भ्याम्
स्फुण्डयद्भिः
चतुर्थी
स्फुण्डयते
स्फुण्डयद्भ्याम्
स्फुण्डयद्भ्यः
पञ्चमी
स्फुण्डयतः
स्फुण्डयद्भ्याम्
स्फुण्डयद्भ्यः
षष्ठी
स्फुण्डयतः
स्फुण्डयतोः
स्फुण्डयताम्
सप्तमी
स्फुण्डयति
स्फुण्डयतोः
स्फुण्डयत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुण्डयत् / स्फुण्डयद्
स्फुण्डयन्ती
स्फुण्डयन्ति
सम्बोधन
स्फुण्डयत् / स्फुण्डयद्
स्फुण्डयन्ती
स्फुण्डयन्ति
द्वितीया
स्फुण्डयत् / स्फुण्डयद्
स्फुण्डयन्ती
स्फुण्डयन्ति
तृतीया
स्फुण्डयता
स्फुण्डयद्भ्याम्
स्फुण्डयद्भिः
चतुर्थी
स्फुण्डयते
स्फुण्डयद्भ्याम्
स्फुण्डयद्भ्यः
पञ्चमी
स्फुण्डयतः
स्फुण्डयद्भ्याम्
स्फुण्डयद्भ्यः
षष्ठी
स्फुण्डयतः
स्फुण्डयतोः
स्फुण्डयताम्
सप्तमी
स्फुण्डयति
स्फुण्डयतोः
स्फुण्डयत्सु


अन्याः