स्फुण्टितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुण्टितवत् / स्फुण्टितवद्
स्फुण्टितवती
स्फुण्टितवन्ति
सम्बोधन
स्फुण्टितवत् / स्फुण्टितवद्
स्फुण्टितवती
स्फुण्टितवन्ति
द्वितीया
स्फुण्टितवत् / स्फुण्टितवद्
स्फुण्टितवती
स्फुण्टितवन्ति
तृतीया
स्फुण्टितवता
स्फुण्टितवद्भ्याम्
स्फुण्टितवद्भिः
चतुर्थी
स्फुण्टितवते
स्फुण्टितवद्भ्याम्
स्फुण्टितवद्भ्यः
पञ्चमी
स्फुण्टितवतः
स्फुण्टितवद्भ्याम्
स्फुण्टितवद्भ्यः
षष्ठी
स्फुण्टितवतः
स्फुण्टितवतोः
स्फुण्टितवताम्
सप्तमी
स्फुण्टितवति
स्फुण्टितवतोः
स्फुण्टितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुण्टितवत् / स्फुण्टितवद्
स्फुण्टितवती
स्फुण्टितवन्ति
सम्बोधन
स्फुण्टितवत् / स्फुण्टितवद्
स्फुण्टितवती
स्फुण्टितवन्ति
द्वितीया
स्फुण्टितवत् / स्फुण्टितवद्
स्फुण्टितवती
स्फुण्टितवन्ति
तृतीया
स्फुण्टितवता
स्फुण्टितवद्भ्याम्
स्फुण्टितवद्भिः
चतुर्थी
स्फुण्टितवते
स्फुण्टितवद्भ्याम्
स्फुण्टितवद्भ्यः
पञ्चमी
स्फुण्टितवतः
स्फुण्टितवद्भ्याम्
स्फुण्टितवद्भ्यः
षष्ठी
स्फुण्टितवतः
स्फुण्टितवतोः
स्फुण्टितवताम्
सप्तमी
स्फुण्टितवति
स्फुण्टितवतोः
स्फुण्टितवत्सु


अन्याः