स्फुण्टयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुण्टयितृ
स्फुण्टयितृणी
स्फुण्टयितॄणि
सम्बोधन
स्फुण्टयितः / स्फुण्टयितृ
स्फुण्टयितृणी
स्फुण्टयितॄणि
द्वितीया
स्फुण्टयितृ
स्फुण्टयितृणी
स्फुण्टयितॄणि
तृतीया
स्फुण्टयित्रा / स्फुण्टयितृणा
स्फुण्टयितृभ्याम्
स्फुण्टयितृभिः
चतुर्थी
स्फुण्टयित्रे / स्फुण्टयितृणे
स्फुण्टयितृभ्याम्
स्फुण्टयितृभ्यः
पञ्चमी
स्फुण्टयितुः / स्फुण्टयितृणः
स्फुण्टयितृभ्याम्
स्फुण्टयितृभ्यः
षष्ठी
स्फुण्टयितुः / स्फुण्टयितृणः
स्फुण्टयित्रोः / स्फुण्टयितृणोः
स्फुण्टयितॄणाम्
सप्तमी
स्फुण्टयितरि / स्फुण्टयितृणि
स्फुण्टयित्रोः / स्फुण्टयितृणोः
स्फुण्टयितृषु
 
एक
द्वि
बहु
प्रथमा
स्फुण्टयितृ
स्फुण्टयितृणी
स्फुण्टयितॄणि
सम्बोधन
स्फुण्टयितः / स्फुण्टयितृ
स्फुण्टयितृणी
स्फुण्टयितॄणि
द्वितीया
स्फुण्टयितृ
स्फुण्टयितृणी
स्फुण्टयितॄणि
तृतीया
स्फुण्टयित्रा / स्फुण्टयितृणा
स्फुण्टयितृभ्याम्
स्फुण्टयितृभिः
चतुर्थी
स्फुण्टयित्रे / स्फुण्टयितृणे
स्फुण्टयितृभ्याम्
स्फुण्टयितृभ्यः
पञ्चमी
स्फुण्टयितुः / स्फुण्टयितृणः
स्फुण्टयितृभ्याम्
स्फुण्टयितृभ्यः
षष्ठी
स्फुण्टयितुः / स्फुण्टयितृणः
स्फुण्टयित्रोः / स्फुण्टयितृणोः
स्फुण्टयितॄणाम्
सप्तमी
स्फुण्टयितरि / स्फुण्टयितृणि
स्फुण्टयित्रोः / स्फुण्टयितृणोः
स्फुण्टयितृषु


अन्याः