स्फुडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुडितवत् / स्फुडितवद्
स्फुडितवती
स्फुडितवन्ति
सम्बोधन
स्फुडितवत् / स्फुडितवद्
स्फुडितवती
स्फुडितवन्ति
द्वितीया
स्फुडितवत् / स्फुडितवद्
स्फुडितवती
स्फुडितवन्ति
तृतीया
स्फुडितवता
स्फुडितवद्भ्याम्
स्फुडितवद्भिः
चतुर्थी
स्फुडितवते
स्फुडितवद्भ्याम्
स्फुडितवद्भ्यः
पञ्चमी
स्फुडितवतः
स्फुडितवद्भ्याम्
स्फुडितवद्भ्यः
षष्ठी
स्फुडितवतः
स्फुडितवतोः
स्फुडितवताम्
सप्तमी
स्फुडितवति
स्फुडितवतोः
स्फुडितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुडितवत् / स्फुडितवद्
स्फुडितवती
स्फुडितवन्ति
सम्बोधन
स्फुडितवत् / स्फुडितवद्
स्फुडितवती
स्फुडितवन्ति
द्वितीया
स्फुडितवत् / स्फुडितवद्
स्फुडितवती
स्फुडितवन्ति
तृतीया
स्फुडितवता
स्फुडितवद्भ्याम्
स्फुडितवद्भिः
चतुर्थी
स्फुडितवते
स्फुडितवद्भ्याम्
स्फुडितवद्भ्यः
पञ्चमी
स्फुडितवतः
स्फुडितवद्भ्याम्
स्फुडितवद्भ्यः
षष्ठी
स्फुडितवतः
स्फुडितवतोः
स्फुडितवताम्
सप्तमी
स्फुडितवति
स्फुडितवतोः
स्फुडितवत्सु


अन्याः