स्फिट्टयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फिट्टयितृ
स्फिट्टयितृणी
स्फिट्टयितॄणि
सम्बोधन
स्फिट्टयितः / स्फिट्टयितृ
स्फिट्टयितृणी
स्फिट्टयितॄणि
द्वितीया
स्फिट्टयितृ
स्फिट्टयितृणी
स्फिट्टयितॄणि
तृतीया
स्फिट्टयित्रा / स्फिट्टयितृणा
स्फिट्टयितृभ्याम्
स्फिट्टयितृभिः
चतुर्थी
स्फिट्टयित्रे / स्फिट्टयितृणे
स्फिट्टयितृभ्याम्
स्फिट्टयितृभ्यः
पञ्चमी
स्फिट्टयितुः / स्फिट्टयितृणः
स्फिट्टयितृभ्याम्
स्फिट्टयितृभ्यः
षष्ठी
स्फिट्टयितुः / स्फिट्टयितृणः
स्फिट्टयित्रोः / स्फिट्टयितृणोः
स्फिट्टयितॄणाम्
सप्तमी
स्फिट्टयितरि / स्फिट्टयितृणि
स्फिट्टयित्रोः / स्फिट्टयितृणोः
स्फिट्टयितृषु
 
एक
द्वि
बहु
प्रथमा
स्फिट्टयितृ
स्फिट्टयितृणी
स्फिट्टयितॄणि
सम्बोधन
स्फिट्टयितः / स्फिट्टयितृ
स्फिट्टयितृणी
स्फिट्टयितॄणि
द्वितीया
स्फिट्टयितृ
स्फिट्टयितृणी
स्फिट्टयितॄणि
तृतीया
स्फिट्टयित्रा / स्फिट्टयितृणा
स्फिट्टयितृभ्याम्
स्फिट्टयितृभिः
चतुर्थी
स्फिट्टयित्रे / स्फिट्टयितृणे
स्फिट्टयितृभ्याम्
स्फिट्टयितृभ्यः
पञ्चमी
स्फिट्टयितुः / स्फिट्टयितृणः
स्फिट्टयितृभ्याम्
स्फिट्टयितृभ्यः
षष्ठी
स्फिट्टयितुः / स्फिट्टयितृणः
स्फिट्टयित्रोः / स्फिट्टयितृणोः
स्फिट्टयितॄणाम्
सप्तमी
स्फिट्टयितरि / स्फिट्टयितृणि
स्फिट्टयित्रोः / स्फिट्टयितृणोः
स्फिट्टयितृषु


अन्याः