स्फरत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फरत् / स्फरद्
स्फरन्ती / स्फरती
स्फरन्ति
सम्बोधन
स्फरत् / स्फरद्
स्फरन्ती / स्फरती
स्फरन्ति
द्वितीया
स्फरत् / स्फरद्
स्फरन्ती / स्फरती
स्फरन्ति
तृतीया
स्फरता
स्फरद्भ्याम्
स्फरद्भिः
चतुर्थी
स्फरते
स्फरद्भ्याम्
स्फरद्भ्यः
पञ्चमी
स्फरतः
स्फरद्भ्याम्
स्फरद्भ्यः
षष्ठी
स्फरतः
स्फरतोः
स्फरताम्
सप्तमी
स्फरति
स्फरतोः
स्फरत्सु
 
एक
द्वि
बहु
प्रथमा
स्फरत् / स्फरद्
स्फरन्ती / स्फरती
स्फरन्ति
सम्बोधन
स्फरत् / स्फरद्
स्फरन्ती / स्फरती
स्फरन्ति
द्वितीया
स्फरत् / स्फरद्
स्फरन्ती / स्फरती
स्फरन्ति
तृतीया
स्फरता
स्फरद्भ्याम्
स्फरद्भिः
चतुर्थी
स्फरते
स्फरद्भ्याम्
स्फरद्भ्यः
पञ्चमी
स्फरतः
स्फरद्भ्याम्
स्फरद्भ्यः
षष्ठी
स्फरतः
स्फरतोः
स्फरताम्
सप्तमी
स्फरति
स्फरतोः
स्फरत्सु


अन्याः