स्पृहयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृहयितृ
स्पृहयितृणी
स्पृहयितॄणि
सम्बोधन
स्पृहयितः / स्पृहयितृ
स्पृहयितृणी
स्पृहयितॄणि
द्वितीया
स्पृहयितृ
स्पृहयितृणी
स्पृहयितॄणि
तृतीया
स्पृहयित्रा / स्पृहयितृणा
स्पृहयितृभ्याम्
स्पृहयितृभिः
चतुर्थी
स्पृहयित्रे / स्पृहयितृणे
स्पृहयितृभ्याम्
स्पृहयितृभ्यः
पञ्चमी
स्पृहयितुः / स्पृहयितृणः
स्पृहयितृभ्याम्
स्पृहयितृभ्यः
षष्ठी
स्पृहयितुः / स्पृहयितृणः
स्पृहयित्रोः / स्पृहयितृणोः
स्पृहयितॄणाम्
सप्तमी
स्पृहयितरि / स्पृहयितृणि
स्पृहयित्रोः / स्पृहयितृणोः
स्पृहयितृषु
 
एक
द्वि
बहु
प्रथमा
स्पृहयितृ
स्पृहयितृणी
स्पृहयितॄणि
सम्बोधन
स्पृहयितः / स्पृहयितृ
स्पृहयितृणी
स्पृहयितॄणि
द्वितीया
स्पृहयितृ
स्पृहयितृणी
स्पृहयितॄणि
तृतीया
स्पृहयित्रा / स्पृहयितृणा
स्पृहयितृभ्याम्
स्पृहयितृभिः
चतुर्थी
स्पृहयित्रे / स्पृहयितृणे
स्पृहयितृभ्याम्
स्पृहयितृभ्यः
पञ्चमी
स्पृहयितुः / स्पृहयितृणः
स्पृहयितृभ्याम्
स्पृहयितृभ्यः
षष्ठी
स्पृहयितुः / स्पृहयितृणः
स्पृहयित्रोः / स्पृहयितृणोः
स्पृहयितॄणाम्
सप्तमी
स्पृहयितरि / स्पृहयितृणि
स्पृहयित्रोः / स्पृहयितृणोः
स्पृहयितृषु


अन्याः