स्पशितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पशितृ
स्पशितृणी
स्पशितॄणि
सम्बोधन
स्पशितः / स्पशितृ
स्पशितृणी
स्पशितॄणि
द्वितीया
स्पशितृ
स्पशितृणी
स्पशितॄणि
तृतीया
स्पशित्रा / स्पशितृणा
स्पशितृभ्याम्
स्पशितृभिः
चतुर्थी
स्पशित्रे / स्पशितृणे
स्पशितृभ्याम्
स्पशितृभ्यः
पञ्चमी
स्पशितुः / स्पशितृणः
स्पशितृभ्याम्
स्पशितृभ्यः
षष्ठी
स्पशितुः / स्पशितृणः
स्पशित्रोः / स्पशितृणोः
स्पशितॄणाम्
सप्तमी
स्पशितरि / स्पशितृणि
स्पशित्रोः / स्पशितृणोः
स्पशितृषु
 
एक
द्वि
बहु
प्रथमा
स्पशितृ
स्पशितृणी
स्पशितॄणि
सम्बोधन
स्पशितः / स्पशितृ
स्पशितृणी
स्पशितॄणि
द्वितीया
स्पशितृ
स्पशितृणी
स्पशितॄणि
तृतीया
स्पशित्रा / स्पशितृणा
स्पशितृभ्याम्
स्पशितृभिः
चतुर्थी
स्पशित्रे / स्पशितृणे
स्पशितृभ्याम्
स्पशितृभ्यः
पञ्चमी
स्पशितुः / स्पशितृणः
स्पशितृभ्याम्
स्पशितृभ्यः
षष्ठी
स्पशितुः / स्पशितृणः
स्पशित्रोः / स्पशितृणोः
स्पशितॄणाम्
सप्तमी
स्पशितरि / स्पशितृणि
स्पशित्रोः / स्पशितृणोः
स्पशितृषु


अन्याः