स्पशत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पशत् / स्पशद्
स्पशन्ती
स्पशन्ति
सम्बोधन
स्पशत् / स्पशद्
स्पशन्ती
स्पशन्ति
द्वितीया
स्पशत् / स्पशद्
स्पशन्ती
स्पशन्ति
तृतीया
स्पशता
स्पशद्भ्याम्
स्पशद्भिः
चतुर्थी
स्पशते
स्पशद्भ्याम्
स्पशद्भ्यः
पञ्चमी
स्पशतः
स्पशद्भ्याम्
स्पशद्भ्यः
षष्ठी
स्पशतः
स्पशतोः
स्पशताम्
सप्तमी
स्पशति
स्पशतोः
स्पशत्सु
 
एक
द्वि
बहु
प्रथमा
स्पशत् / स्पशद्
स्पशन्ती
स्पशन्ति
सम्बोधन
स्पशत् / स्पशद्
स्पशन्ती
स्पशन्ति
द्वितीया
स्पशत् / स्पशद्
स्पशन्ती
स्पशन्ति
तृतीया
स्पशता
स्पशद्भ्याम्
स्पशद्भिः
चतुर्थी
स्पशते
स्पशद्भ्याम्
स्पशद्भ्यः
पञ्चमी
स्पशतः
स्पशद्भ्याम्
स्पशद्भ्यः
षष्ठी
स्पशतः
स्पशतोः
स्पशताम्
सप्तमी
स्पशति
स्पशतोः
स्पशत्सु


अन्याः