स्पर्ष्टृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्ष्टृ
स्पर्ष्टृणी
स्पर्ष्टॄणि
सम्बोधन
स्पर्ष्टः / स्पर्ष्टृ
स्पर्ष्टृणी
स्पर्ष्टॄणि
द्वितीया
स्पर्ष्टृ
स्पर्ष्टृणी
स्पर्ष्टॄणि
तृतीया
स्पर्ष्ट्रा / स्पर्ष्टृणा
स्पर्ष्टृभ्याम्
स्पर्ष्टृभिः
चतुर्थी
स्पर्ष्ट्रे / स्पर्ष्टृणे
स्पर्ष्टृभ्याम्
स्पर्ष्टृभ्यः
पञ्चमी
स्पर्ष्टुः / स्पर्ष्टृणः
स्पर्ष्टृभ्याम्
स्पर्ष्टृभ्यः
षष्ठी
स्पर्ष्टुः / स्पर्ष्टृणः
स्पर्ष्ट्रोः / स्पर्ष्टृणोः
स्पर्ष्टॄणाम्
सप्तमी
स्पर्ष्टरि / स्पर्ष्टृणि
स्पर्ष्ट्रोः / स्पर्ष्टृणोः
स्पर्ष्टृषु
 
एक
द्वि
बहु
प्रथमा
स्पर्ष्टृ
स्पर्ष्टृणी
स्पर्ष्टॄणि
सम्बोधन
स्पर्ष्टः / स्पर्ष्टृ
स्पर्ष्टृणी
स्पर्ष्टॄणि
द्वितीया
स्पर्ष्टृ
स्पर्ष्टृणी
स्पर्ष्टॄणि
तृतीया
स्पर्ष्ट्रा / स्पर्ष्टृणा
स्पर्ष्टृभ्याम्
स्पर्ष्टृभिः
चतुर्थी
स्पर्ष्ट्रे / स्पर्ष्टृणे
स्पर्ष्टृभ्याम्
स्पर्ष्टृभ्यः
पञ्चमी
स्पर्ष्टुः / स्पर्ष्टृणः
स्पर्ष्टृभ्याम्
स्पर्ष्टृभ्यः
षष्ठी
स्पर्ष्टुः / स्पर्ष्टृणः
स्पर्ष्ट्रोः / स्पर्ष्टृणोः
स्पर्ष्टॄणाम्
सप्तमी
स्पर्ष्टरि / स्पर्ष्टृणि
स्पर्ष्ट्रोः / स्पर्ष्टृणोः
स्पर्ष्टृषु


अन्याः