स्नोग्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नोग्धृ
स्नोग्धृणी
स्नोग्धॄणि
सम्बोधन
स्नोग्धः / स्नोग्धृ
स्नोग्धृणी
स्नोग्धॄणि
द्वितीया
स्नोग्धृ
स्नोग्धृणी
स्नोग्धॄणि
तृतीया
स्नोग्ध्रा / स्नोग्धृणा
स्नोग्धृभ्याम्
स्नोग्धृभिः
चतुर्थी
स्नोग्ध्रे / स्नोग्धृणे
स्नोग्धृभ्याम्
स्नोग्धृभ्यः
पञ्चमी
स्नोग्धुः / स्नोग्धृणः
स्नोग्धृभ्याम्
स्नोग्धृभ्यः
षष्ठी
स्नोग्धुः / स्नोग्धृणः
स्नोग्ध्रोः / स्नोग्धृणोः
स्नोग्धॄणाम्
सप्तमी
स्नोग्धरि / स्नोग्धृणि
स्नोग्ध्रोः / स्नोग्धृणोः
स्नोग्धृषु
 
एक
द्वि
बहु
प्रथमा
स्नोग्धृ
स्नोग्धृणी
स्नोग्धॄणि
सम्बोधन
स्नोग्धः / स्नोग्धृ
स्नोग्धृणी
स्नोग्धॄणि
द्वितीया
स्नोग्धृ
स्नोग्धृणी
स्नोग्धॄणि
तृतीया
स्नोग्ध्रा / स्नोग्धृणा
स्नोग्धृभ्याम्
स्नोग्धृभिः
चतुर्थी
स्नोग्ध्रे / स्नोग्धृणे
स्नोग्धृभ्याम्
स्नोग्धृभ्यः
पञ्चमी
स्नोग्धुः / स्नोग्धृणः
स्नोग्धृभ्याम्
स्नोग्धृभ्यः
षष्ठी
स्नोग्धुः / स्नोग्धृणः
स्नोग्ध्रोः / स्नोग्धृणोः
स्नोग्धॄणाम्
सप्तमी
स्नोग्धरि / स्नोग्धृणि
स्नोग्ध्रोः / स्नोग्धृणोः
स्नोग्धृषु


अन्याः