स्नेहयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नेहयितृ
स्नेहयितृणी
स्नेहयितॄणि
सम्बोधन
स्नेहयितः / स्नेहयितृ
स्नेहयितृणी
स्नेहयितॄणि
द्वितीया
स्नेहयितृ
स्नेहयितृणी
स्नेहयितॄणि
तृतीया
स्नेहयित्रा / स्नेहयितृणा
स्नेहयितृभ्याम्
स्नेहयितृभिः
चतुर्थी
स्नेहयित्रे / स्नेहयितृणे
स्नेहयितृभ्याम्
स्नेहयितृभ्यः
पञ्चमी
स्नेहयितुः / स्नेहयितृणः
स्नेहयितृभ्याम्
स्नेहयितृभ्यः
षष्ठी
स्नेहयितुः / स्नेहयितृणः
स्नेहयित्रोः / स्नेहयितृणोः
स्नेहयितॄणाम्
सप्तमी
स्नेहयितरि / स्नेहयितृणि
स्नेहयित्रोः / स्नेहयितृणोः
स्नेहयितृषु
 
एक
द्वि
बहु
प्रथमा
स्नेहयितृ
स्नेहयितृणी
स्नेहयितॄणि
सम्बोधन
स्नेहयितः / स्नेहयितृ
स्नेहयितृणी
स्नेहयितॄणि
द्वितीया
स्नेहयितृ
स्नेहयितृणी
स्नेहयितॄणि
तृतीया
स्नेहयित्रा / स्नेहयितृणा
स्नेहयितृभ्याम्
स्नेहयितृभिः
चतुर्थी
स्नेहयित्रे / स्नेहयितृणे
स्नेहयितृभ्याम्
स्नेहयितृभ्यः
पञ्चमी
स्नेहयितुः / स्नेहयितृणः
स्नेहयितृभ्याम्
स्नेहयितृभ्यः
षष्ठी
स्नेहयितुः / स्नेहयितृणः
स्नेहयित्रोः / स्नेहयितृणोः
स्नेहयितॄणाम्
सप्तमी
स्नेहयितरि / स्नेहयितृणि
स्नेहयित्रोः / स्नेहयितृणोः
स्नेहयितृषु


अन्याः