स्नूढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नूढवत् / स्नूढवद्
स्नूढवती
स्नूढवन्ति
सम्बोधन
स्नूढवत् / स्नूढवद्
स्नूढवती
स्नूढवन्ति
द्वितीया
स्नूढवत् / स्नूढवद्
स्नूढवती
स्नूढवन्ति
तृतीया
स्नूढवता
स्नूढवद्भ्याम्
स्नूढवद्भिः
चतुर्थी
स्नूढवते
स्नूढवद्भ्याम्
स्नूढवद्भ्यः
पञ्चमी
स्नूढवतः
स्नूढवद्भ्याम्
स्नूढवद्भ्यः
षष्ठी
स्नूढवतः
स्नूढवतोः
स्नूढवताम्
सप्तमी
स्नूढवति
स्नूढवतोः
स्नूढवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नूढवत् / स्नूढवद्
स्नूढवती
स्नूढवन्ति
सम्बोधन
स्नूढवत् / स्नूढवद्
स्नूढवती
स्नूढवन्ति
द्वितीया
स्नूढवत् / स्नूढवद्
स्नूढवती
स्नूढवन्ति
तृतीया
स्नूढवता
स्नूढवद्भ्याम्
स्नूढवद्भिः
चतुर्थी
स्नूढवते
स्नूढवद्भ्याम्
स्नूढवद्भ्यः
पञ्चमी
स्नूढवतः
स्नूढवद्भ्याम्
स्नूढवद्भ्यः
षष्ठी
स्नूढवतः
स्नूढवतोः
स्नूढवताम्
सप्तमी
स्नूढवति
स्नूढवतोः
स्नूढवत्सु


अन्याः