स्नुग्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नुग्धवत् / स्नुग्धवद्
स्नुग्धवती
स्नुग्धवन्ति
सम्बोधन
स्नुग्धवत् / स्नुग्धवद्
स्नुग्धवती
स्नुग्धवन्ति
द्वितीया
स्नुग्धवत् / स्नुग्धवद्
स्नुग्धवती
स्नुग्धवन्ति
तृतीया
स्नुग्धवता
स्नुग्धवद्भ्याम्
स्नुग्धवद्भिः
चतुर्थी
स्नुग्धवते
स्नुग्धवद्भ्याम्
स्नुग्धवद्भ्यः
पञ्चमी
स्नुग्धवतः
स्नुग्धवद्भ्याम्
स्नुग्धवद्भ्यः
षष्ठी
स्नुग्धवतः
स्नुग्धवतोः
स्नुग्धवताम्
सप्तमी
स्नुग्धवति
स्नुग्धवतोः
स्नुग्धवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नुग्धवत् / स्नुग्धवद्
स्नुग्धवती
स्नुग्धवन्ति
सम्बोधन
स्नुग्धवत् / स्नुग्धवद्
स्नुग्धवती
स्नुग्धवन्ति
द्वितीया
स्नुग्धवत् / स्नुग्धवद्
स्नुग्धवती
स्नुग्धवन्ति
तृतीया
स्नुग्धवता
स्नुग्धवद्भ्याम्
स्नुग्धवद्भिः
चतुर्थी
स्नुग्धवते
स्नुग्धवद्भ्याम्
स्नुग्धवद्भ्यः
पञ्चमी
स्नुग्धवतः
स्नुग्धवद्भ्याम्
स्नुग्धवद्भ्यः
षष्ठी
स्नुग्धवतः
स्नुग्धवतोः
स्नुग्धवताम्
सप्तमी
स्नुग्धवति
स्नुग्धवतोः
स्नुग्धवत्सु


अन्याः