स्नीढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नीढवत् / स्नीढवद्
स्नीढवती
स्नीढवन्ति
सम्बोधन
स्नीढवत् / स्नीढवद्
स्नीढवती
स्नीढवन्ति
द्वितीया
स्नीढवत् / स्नीढवद्
स्नीढवती
स्नीढवन्ति
तृतीया
स्नीढवता
स्नीढवद्भ्याम्
स्नीढवद्भिः
चतुर्थी
स्नीढवते
स्नीढवद्भ्याम्
स्नीढवद्भ्यः
पञ्चमी
स्नीढवतः
स्नीढवद्भ्याम्
स्नीढवद्भ्यः
षष्ठी
स्नीढवतः
स्नीढवतोः
स्नीढवताम्
सप्तमी
स्नीढवति
स्नीढवतोः
स्नीढवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नीढवत् / स्नीढवद्
स्नीढवती
स्नीढवन्ति
सम्बोधन
स्नीढवत् / स्नीढवद्
स्नीढवती
स्नीढवन्ति
द्वितीया
स्नीढवत् / स्नीढवद्
स्नीढवती
स्नीढवन्ति
तृतीया
स्नीढवता
स्नीढवद्भ्याम्
स्नीढवद्भिः
चतुर्थी
स्नीढवते
स्नीढवद्भ्याम्
स्नीढवद्भ्यः
पञ्चमी
स्नीढवतः
स्नीढवद्भ्याम्
स्नीढवद्भ्यः
षष्ठी
स्नीढवतः
स्नीढवतोः
स्नीढवताम्
सप्तमी
स्नीढवति
स्नीढवतोः
स्नीढवत्सु


अन्याः