स्निह्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्निह्यत् / स्निह्यद्
स्निह्यन्ती
स्निह्यन्ति
सम्बोधन
स्निह्यत् / स्निह्यद्
स्निह्यन्ती
स्निह्यन्ति
द्वितीया
स्निह्यत् / स्निह्यद्
स्निह्यन्ती
स्निह्यन्ति
तृतीया
स्निह्यता
स्निह्यद्भ्याम्
स्निह्यद्भिः
चतुर्थी
स्निह्यते
स्निह्यद्भ्याम्
स्निह्यद्भ्यः
पञ्चमी
स्निह्यतः
स्निह्यद्भ्याम्
स्निह्यद्भ्यः
षष्ठी
स्निह्यतः
स्निह्यतोः
स्निह्यताम्
सप्तमी
स्निह्यति
स्निह्यतोः
स्निह्यत्सु
 
एक
द्वि
बहु
प्रथमा
स्निह्यत् / स्निह्यद्
स्निह्यन्ती
स्निह्यन्ति
सम्बोधन
स्निह्यत् / स्निह्यद्
स्निह्यन्ती
स्निह्यन्ति
द्वितीया
स्निह्यत् / स्निह्यद्
स्निह्यन्ती
स्निह्यन्ति
तृतीया
स्निह्यता
स्निह्यद्भ्याम्
स्निह्यद्भिः
चतुर्थी
स्निह्यते
स्निह्यद्भ्याम्
स्निह्यद्भ्यः
पञ्चमी
स्निह्यतः
स्निह्यद्भ्याम्
स्निह्यद्भ्यः
षष्ठी
स्निह्यतः
स्निह्यतोः
स्निह्यताम्
सप्तमी
स्निह्यति
स्निह्यतोः
स्निह्यत्सु


अन्याः