स्नान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नानम्
स्नाने
स्नानानि
सम्बोधन
स्नान
स्नाने
स्नानानि
द्वितीया
स्नानम्
स्नाने
स्नानानि
तृतीया
स्नानेन
स्नानाभ्याम्
स्नानैः
चतुर्थी
स्नानाय
स्नानाभ्याम्
स्नानेभ्यः
पञ्चमी
स्नानात् / स्नानाद्
स्नानाभ्याम्
स्नानेभ्यः
षष्ठी
स्नानस्य
स्नानयोः
स्नानानाम्
सप्तमी
स्नाने
स्नानयोः
स्नानेषु
 
एक
द्वि
बहु
प्रथमा
स्नानम्
स्नाने
स्नानानि
सम्बोधन
स्नान
स्नाने
स्नानानि
द्वितीया
स्नानम्
स्नाने
स्नानानि
तृतीया
स्नानेन
स्नानाभ्याम्
स्नानैः
चतुर्थी
स्नानाय
स्नानाभ्याम्
स्नानेभ्यः
पञ्चमी
स्नानात् / स्नानाद्
स्नानाभ्याम्
स्नानेभ्यः
षष्ठी
स्नानस्य
स्नानयोः
स्नानानाम्
सप्तमी
स्नाने
स्नानयोः
स्नानेषु