स्थूलयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थूलयितृ
स्थूलयितृणी
स्थूलयितॄणि
सम्बोधन
स्थूलयितः / स्थूलयितृ
स्थूलयितृणी
स्थूलयितॄणि
द्वितीया
स्थूलयितृ
स्थूलयितृणी
स्थूलयितॄणि
तृतीया
स्थूलयित्रा / स्थूलयितृणा
स्थूलयितृभ्याम्
स्थूलयितृभिः
चतुर्थी
स्थूलयित्रे / स्थूलयितृणे
स्थूलयितृभ्याम्
स्थूलयितृभ्यः
पञ्चमी
स्थूलयितुः / स्थूलयितृणः
स्थूलयितृभ्याम्
स्थूलयितृभ्यः
षष्ठी
स्थूलयितुः / स्थूलयितृणः
स्थूलयित्रोः / स्थूलयितृणोः
स्थूलयितॄणाम्
सप्तमी
स्थूलयितरि / स्थूलयितृणि
स्थूलयित्रोः / स्थूलयितृणोः
स्थूलयितृषु
 
एक
द्वि
बहु
प्रथमा
स्थूलयितृ
स्थूलयितृणी
स्थूलयितॄणि
सम्बोधन
स्थूलयितः / स्थूलयितृ
स्थूलयितृणी
स्थूलयितॄणि
द्वितीया
स्थूलयितृ
स्थूलयितृणी
स्थूलयितॄणि
तृतीया
स्थूलयित्रा / स्थूलयितृणा
स्थूलयितृभ्याम्
स्थूलयितृभिः
चतुर्थी
स्थूलयित्रे / स्थूलयितृणे
स्थूलयितृभ्याम्
स्थूलयितृभ्यः
पञ्चमी
स्थूलयितुः / स्थूलयितृणः
स्थूलयितृभ्याम्
स्थूलयितृभ्यः
षष्ठी
स्थूलयितुः / स्थूलयितृणः
स्थूलयित्रोः / स्थूलयितृणोः
स्थूलयितॄणाम्
सप्तमी
स्थूलयितरि / स्थूलयितृणि
स्थूलयित्रोः / स्थूलयितृणोः
स्थूलयितृषु


अन्याः