स्थलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थलितवत् / स्थलितवद्
स्थलितवती
स्थलितवन्ति
सम्बोधन
स्थलितवत् / स्थलितवद्
स्थलितवती
स्थलितवन्ति
द्वितीया
स्थलितवत् / स्थलितवद्
स्थलितवती
स्थलितवन्ति
तृतीया
स्थलितवता
स्थलितवद्भ्याम्
स्थलितवद्भिः
चतुर्थी
स्थलितवते
स्थलितवद्भ्याम्
स्थलितवद्भ्यः
पञ्चमी
स्थलितवतः
स्थलितवद्भ्याम्
स्थलितवद्भ्यः
षष्ठी
स्थलितवतः
स्थलितवतोः
स्थलितवताम्
सप्तमी
स्थलितवति
स्थलितवतोः
स्थलितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्थलितवत् / स्थलितवद्
स्थलितवती
स्थलितवन्ति
सम्बोधन
स्थलितवत् / स्थलितवद्
स्थलितवती
स्थलितवन्ति
द्वितीया
स्थलितवत् / स्थलितवद्
स्थलितवती
स्थलितवन्ति
तृतीया
स्थलितवता
स्थलितवद्भ्याम्
स्थलितवद्भिः
चतुर्थी
स्थलितवते
स्थलितवद्भ्याम्
स्थलितवद्भ्यः
पञ्चमी
स्थलितवतः
स्थलितवद्भ्याम्
स्थलितवद्भ्यः
षष्ठी
स्थलितवतः
स्थलितवतोः
स्थलितवताम्
सप्तमी
स्थलितवति
स्थलितवतोः
स्थलितवत्सु


अन्याः