स्त्रक्षत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्रक्षत् / स्त्रक्षद्
स्त्रक्षन्ती
स्त्रक्षन्ति
सम्बोधन
स्त्रक्षत् / स्त्रक्षद्
स्त्रक्षन्ती
स्त्रक्षन्ति
द्वितीया
स्त्रक्षत् / स्त्रक्षद्
स्त्रक्षन्ती
स्त्रक्षन्ति
तृतीया
स्त्रक्षता
स्त्रक्षद्भ्याम्
स्त्रक्षद्भिः
चतुर्थी
स्त्रक्षते
स्त्रक्षद्भ्याम्
स्त्रक्षद्भ्यः
पञ्चमी
स्त्रक्षतः
स्त्रक्षद्भ्याम्
स्त्रक्षद्भ्यः
षष्ठी
स्त्रक्षतः
स्त्रक्षतोः
स्त्रक्षताम्
सप्तमी
स्त्रक्षति
स्त्रक्षतोः
स्त्रक्षत्सु
 
एक
द्वि
बहु
प्रथमा
स्त्रक्षत् / स्त्रक्षद्
स्त्रक्षन्ती
स्त्रक्षन्ति
सम्बोधन
स्त्रक्षत् / स्त्रक्षद्
स्त्रक्षन्ती
स्त्रक्षन्ति
द्वितीया
स्त्रक्षत् / स्त्रक्षद्
स्त्रक्षन्ती
स्त्रक्षन्ति
तृतीया
स्त्रक्षता
स्त्रक्षद्भ्याम्
स्त्रक्षद्भिः
चतुर्थी
स्त्रक्षते
स्त्रक्षद्भ्याम्
स्त्रक्षद्भ्यः
पञ्चमी
स्त्रक्षतः
स्त्रक्षद्भ्याम्
स्त्रक्षद्भ्यः
षष्ठी
स्त्रक्षतः
स्त्रक्षतोः
स्त्रक्षताम्
सप्तमी
स्त्रक्षति
स्त्रक्षतोः
स्त्रक्षत्सु


अन्याः