स्तोमयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोमयितृ
स्तोमयितृणी
स्तोमयितॄणि
सम्बोधन
स्तोमयितः / स्तोमयितृ
स्तोमयितृणी
स्तोमयितॄणि
द्वितीया
स्तोमयितृ
स्तोमयितृणी
स्तोमयितॄणि
तृतीया
स्तोमयित्रा / स्तोमयितृणा
स्तोमयितृभ्याम्
स्तोमयितृभिः
चतुर्थी
स्तोमयित्रे / स्तोमयितृणे
स्तोमयितृभ्याम्
स्तोमयितृभ्यः
पञ्चमी
स्तोमयितुः / स्तोमयितृणः
स्तोमयितृभ्याम्
स्तोमयितृभ्यः
षष्ठी
स्तोमयितुः / स्तोमयितृणः
स्तोमयित्रोः / स्तोमयितृणोः
स्तोमयितॄणाम्
सप्तमी
स्तोमयितरि / स्तोमयितृणि
स्तोमयित्रोः / स्तोमयितृणोः
स्तोमयितृषु
 
एक
द्वि
बहु
प्रथमा
स्तोमयितृ
स्तोमयितृणी
स्तोमयितॄणि
सम्बोधन
स्तोमयितः / स्तोमयितृ
स्तोमयितृणी
स्तोमयितॄणि
द्वितीया
स्तोमयितृ
स्तोमयितृणी
स्तोमयितॄणि
तृतीया
स्तोमयित्रा / स्तोमयितृणा
स्तोमयितृभ्याम्
स्तोमयितृभिः
चतुर्थी
स्तोमयित्रे / स्तोमयितृणे
स्तोमयितृभ्याम्
स्तोमयितृभ्यः
पञ्चमी
स्तोमयितुः / स्तोमयितृणः
स्तोमयितृभ्याम्
स्तोमयितृभ्यः
षष्ठी
स्तोमयितुः / स्तोमयितृणः
स्तोमयित्रोः / स्तोमयितृणोः
स्तोमयितॄणाम्
सप्तमी
स्तोमयितरि / स्तोमयितृणि
स्तोमयित्रोः / स्तोमयितृणोः
स्तोमयितृषु


अन्याः