स्तोमयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोमयत् / स्तोमयद्
स्तोमयती
स्तोमयन्ति
सम्बोधन
स्तोमयत् / स्तोमयद्
स्तोमयती
स्तोमयन्ति
द्वितीया
स्तोमयत् / स्तोमयद्
स्तोमयती
स्तोमयन्ति
तृतीया
स्तोमयता
स्तोमयद्भ्याम्
स्तोमयद्भिः
चतुर्थी
स्तोमयते
स्तोमयद्भ्याम्
स्तोमयद्भ्यः
पञ्चमी
स्तोमयतः
स्तोमयद्भ्याम्
स्तोमयद्भ्यः
षष्ठी
स्तोमयतः
स्तोमयतोः
स्तोमयताम्
सप्तमी
स्तोमयति
स्तोमयतोः
स्तोमयत्सु
 
एक
द्वि
बहु
प्रथमा
स्तोमयत् / स्तोमयद्
स्तोमयती
स्तोमयन्ति
सम्बोधन
स्तोमयत् / स्तोमयद्
स्तोमयती
स्तोमयन्ति
द्वितीया
स्तोमयत् / स्तोमयद्
स्तोमयती
स्तोमयन्ति
तृतीया
स्तोमयता
स्तोमयद्भ्याम्
स्तोमयद्भिः
चतुर्थी
स्तोमयते
स्तोमयद्भ्याम्
स्तोमयद्भ्यः
पञ्चमी
स्तोमयतः
स्तोमयद्भ्याम्
स्तोमयद्भ्यः
षष्ठी
स्तोमयतः
स्तोमयतोः
स्तोमयताम्
सप्तमी
स्तोमयति
स्तोमयतोः
स्तोमयत्सु


अन्याः