स्तोपयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोपयितृ
स्तोपयितृणी
स्तोपयितॄणि
सम्बोधन
स्तोपयितः / स्तोपयितृ
स्तोपयितृणी
स्तोपयितॄणि
द्वितीया
स्तोपयितृ
स्तोपयितृणी
स्तोपयितॄणि
तृतीया
स्तोपयित्रा / स्तोपयितृणा
स्तोपयितृभ्याम्
स्तोपयितृभिः
चतुर्थी
स्तोपयित्रे / स्तोपयितृणे
स्तोपयितृभ्याम्
स्तोपयितृभ्यः
पञ्चमी
स्तोपयितुः / स्तोपयितृणः
स्तोपयितृभ्याम्
स्तोपयितृभ्यः
षष्ठी
स्तोपयितुः / स्तोपयितृणः
स्तोपयित्रोः / स्तोपयितृणोः
स्तोपयितॄणाम्
सप्तमी
स्तोपयितरि / स्तोपयितृणि
स्तोपयित्रोः / स्तोपयितृणोः
स्तोपयितृषु
 
एक
द्वि
बहु
प्रथमा
स्तोपयितृ
स्तोपयितृणी
स्तोपयितॄणि
सम्बोधन
स्तोपयितः / स्तोपयितृ
स्तोपयितृणी
स्तोपयितॄणि
द्वितीया
स्तोपयितृ
स्तोपयितृणी
स्तोपयितॄणि
तृतीया
स्तोपयित्रा / स्तोपयितृणा
स्तोपयितृभ्याम्
स्तोपयितृभिः
चतुर्थी
स्तोपयित्रे / स्तोपयितृणे
स्तोपयितृभ्याम्
स्तोपयितृभ्यः
पञ्चमी
स्तोपयितुः / स्तोपयितृणः
स्तोपयितृभ्याम्
स्तोपयितृभ्यः
षष्ठी
स्तोपयितुः / स्तोपयितृणः
स्तोपयित्रोः / स्तोपयितृणोः
स्तोपयितॄणाम्
सप्तमी
स्तोपयितरि / स्तोपयितृणि
स्तोपयित्रोः / स्तोपयितृणोः
स्तोपयितृषु


अन्याः