स्तोपयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोपयत् / स्तोपयद्
स्तोपयन्ती
स्तोपयन्ति
सम्बोधन
स्तोपयत् / स्तोपयद्
स्तोपयन्ती
स्तोपयन्ति
द्वितीया
स्तोपयत् / स्तोपयद्
स्तोपयन्ती
स्तोपयन्ति
तृतीया
स्तोपयता
स्तोपयद्भ्याम्
स्तोपयद्भिः
चतुर्थी
स्तोपयते
स्तोपयद्भ्याम्
स्तोपयद्भ्यः
पञ्चमी
स्तोपयतः
स्तोपयद्भ्याम्
स्तोपयद्भ्यः
षष्ठी
स्तोपयतः
स्तोपयतोः
स्तोपयताम्
सप्तमी
स्तोपयति
स्तोपयतोः
स्तोपयत्सु
 
एक
द्वि
बहु
प्रथमा
स्तोपयत् / स्तोपयद्
स्तोपयन्ती
स्तोपयन्ति
सम्बोधन
स्तोपयत् / स्तोपयद्
स्तोपयन्ती
स्तोपयन्ति
द्वितीया
स्तोपयत् / स्तोपयद्
स्तोपयन्ती
स्तोपयन्ति
तृतीया
स्तोपयता
स्तोपयद्भ्याम्
स्तोपयद्भिः
चतुर्थी
स्तोपयते
स्तोपयद्भ्याम्
स्तोपयद्भ्यः
पञ्चमी
स्तोपयतः
स्तोपयद्भ्याम्
स्तोपयद्भ्यः
षष्ठी
स्तोपयतः
स्तोपयतोः
स्तोपयताम्
सप्तमी
स्तोपयति
स्तोपयतोः
स्तोपयत्सु


अन्याः