स्तृतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृतवत् / स्तृतवद्
स्तृतवती
स्तृतवन्ति
सम्बोधन
स्तृतवत् / स्तृतवद्
स्तृतवती
स्तृतवन्ति
द्वितीया
स्तृतवत् / स्तृतवद्
स्तृतवती
स्तृतवन्ति
तृतीया
स्तृतवता
स्तृतवद्भ्याम्
स्तृतवद्भिः
चतुर्थी
स्तृतवते
स्तृतवद्भ्याम्
स्तृतवद्भ्यः
पञ्चमी
स्तृतवतः
स्तृतवद्भ्याम्
स्तृतवद्भ्यः
षष्ठी
स्तृतवतः
स्तृतवतोः
स्तृतवताम्
सप्तमी
स्तृतवति
स्तृतवतोः
स्तृतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तृतवत् / स्तृतवद्
स्तृतवती
स्तृतवन्ति
सम्बोधन
स्तृतवत् / स्तृतवद्
स्तृतवती
स्तृतवन्ति
द्वितीया
स्तृतवत् / स्तृतवद्
स्तृतवती
स्तृतवन्ति
तृतीया
स्तृतवता
स्तृतवद्भ्याम्
स्तृतवद्भिः
चतुर्थी
स्तृतवते
स्तृतवद्भ्याम्
स्तृतवद्भ्यः
पञ्चमी
स्तृतवतः
स्तृतवद्भ्याम्
स्तृतवद्भ्यः
षष्ठी
स्तृतवतः
स्तृतवतोः
स्तृतवताम्
सप्तमी
स्तृतवति
स्तृतवतोः
स्तृतवत्सु


अन्याः