स्तृणत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृणत् / स्तृणद्
स्तृणती
स्तृणन्ति
सम्बोधन
स्तृणत् / स्तृणद्
स्तृणती
स्तृणन्ति
द्वितीया
स्तृणत् / स्तृणद्
स्तृणती
स्तृणन्ति
तृतीया
स्तृणता
स्तृणद्भ्याम्
स्तृणद्भिः
चतुर्थी
स्तृणते
स्तृणद्भ्याम्
स्तृणद्भ्यः
पञ्चमी
स्तृणतः
स्तृणद्भ्याम्
स्तृणद्भ्यः
षष्ठी
स्तृणतः
स्तृणतोः
स्तृणताम्
सप्तमी
स्तृणति
स्तृणतोः
स्तृणत्सु
 
एक
द्वि
बहु
प्रथमा
स्तृणत् / स्तृणद्
स्तृणती
स्तृणन्ति
सम्बोधन
स्तृणत् / स्तृणद्
स्तृणती
स्तृणन्ति
द्वितीया
स्तृणत् / स्तृणद्
स्तृणती
स्तृणन्ति
तृतीया
स्तृणता
स्तृणद्भ्याम्
स्तृणद्भिः
चतुर्थी
स्तृणते
स्तृणद्भ्याम्
स्तृणद्भ्यः
पञ्चमी
स्तृणतः
स्तृणद्भ्याम्
स्तृणद्भ्यः
षष्ठी
स्तृणतः
स्तृणतोः
स्तृणताम्
सप्तमी
स्तृणति
स्तृणतोः
स्तृणत्सु


अन्याः