स्तृक्षितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृक्षितृ
स्तृक्षितृणी
स्तृक्षितॄणि
सम्बोधन
स्तृक्षितः / स्तृक्षितृ
स्तृक्षितृणी
स्तृक्षितॄणि
द्वितीया
स्तृक्षितृ
स्तृक्षितृणी
स्तृक्षितॄणि
तृतीया
स्तृक्षित्रा / स्तृक्षितृणा
स्तृक्षितृभ्याम्
स्तृक्षितृभिः
चतुर्थी
स्तृक्षित्रे / स्तृक्षितृणे
स्तृक्षितृभ्याम्
स्तृक्षितृभ्यः
पञ्चमी
स्तृक्षितुः / स्तृक्षितृणः
स्तृक्षितृभ्याम्
स्तृक्षितृभ्यः
षष्ठी
स्तृक्षितुः / स्तृक्षितृणः
स्तृक्षित्रोः / स्तृक्षितृणोः
स्तृक्षितॄणाम्
सप्तमी
स्तृक्षितरि / स्तृक्षितृणि
स्तृक्षित्रोः / स्तृक्षितृणोः
स्तृक्षितृषु
 
एक
द्वि
बहु
प्रथमा
स्तृक्षितृ
स्तृक्षितृणी
स्तृक्षितॄणि
सम्बोधन
स्तृक्षितः / स्तृक्षितृ
स्तृक्षितृणी
स्तृक्षितॄणि
द्वितीया
स्तृक्षितृ
स्तृक्षितृणी
स्तृक्षितॄणि
तृतीया
स्तृक्षित्रा / स्तृक्षितृणा
स्तृक्षितृभ्याम्
स्तृक्षितृभिः
चतुर्थी
स्तृक्षित्रे / स्तृक्षितृणे
स्तृक्षितृभ्याम्
स्तृक्षितृभ्यः
पञ्चमी
स्तृक्षितुः / स्तृक्षितृणः
स्तृक्षितृभ्याम्
स्तृक्षितृभ्यः
षष्ठी
स्तृक्षितुः / स्तृक्षितृणः
स्तृक्षित्रोः / स्तृक्षितृणोः
स्तृक्षितॄणाम्
सप्तमी
स्तृक्षितरि / स्तृक्षितृणि
स्तृक्षित्रोः / स्तृक्षितृणोः
स्तृक्षितृषु


अन्याः