स्तूपितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तूपितृ
स्तूपितृणी
स्तूपितॄणि
सम्बोधन
स्तूपितः / स्तूपितृ
स्तूपितृणी
स्तूपितॄणि
द्वितीया
स्तूपितृ
स्तूपितृणी
स्तूपितॄणि
तृतीया
स्तूपित्रा / स्तूपितृणा
स्तूपितृभ्याम्
स्तूपितृभिः
चतुर्थी
स्तूपित्रे / स्तूपितृणे
स्तूपितृभ्याम्
स्तूपितृभ्यः
पञ्चमी
स्तूपितुः / स्तूपितृणः
स्तूपितृभ्याम्
स्तूपितृभ्यः
षष्ठी
स्तूपितुः / स्तूपितृणः
स्तूपित्रोः / स्तूपितृणोः
स्तूपितॄणाम्
सप्तमी
स्तूपितरि / स्तूपितृणि
स्तूपित्रोः / स्तूपितृणोः
स्तूपितृषु
 
एक
द्वि
बहु
प्रथमा
स्तूपितृ
स्तूपितृणी
स्तूपितॄणि
सम्बोधन
स्तूपितः / स्तूपितृ
स्तूपितृणी
स्तूपितॄणि
द्वितीया
स्तूपितृ
स्तूपितृणी
स्तूपितॄणि
तृतीया
स्तूपित्रा / स्तूपितृणा
स्तूपितृभ्याम्
स्तूपितृभिः
चतुर्थी
स्तूपित्रे / स्तूपितृणे
स्तूपितृभ्याम्
स्तूपितृभ्यः
पञ्चमी
स्तूपितुः / स्तूपितृणः
स्तूपितृभ्याम्
स्तूपितृभ्यः
षष्ठी
स्तूपितुः / स्तूपितृणः
स्तूपित्रोः / स्तूपितृणोः
स्तूपितॄणाम्
सप्तमी
स्तूपितरि / स्तूपितृणि
स्तूपित्रोः / स्तूपितृणोः
स्तूपितृषु


अन्याः