स्तुम्ब्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुम्ब्धृ
स्तुम्ब्धृणी
स्तुम्ब्धॄणि
सम्बोधन
स्तुम्ब्धः / स्तुम्ब्धृ
स्तुम्ब्धृणी
स्तुम्ब्धॄणि
द्वितीया
स्तुम्ब्धृ
स्तुम्ब्धृणी
स्तुम्ब्धॄणि
तृतीया
स्तुम्ब्ध्रा / स्तुम्ब्धृणा
स्तुम्ब्धृभ्याम्
स्तुम्ब्धृभिः
चतुर्थी
स्तुम्ब्ध्रे / स्तुम्ब्धृणे
स्तुम्ब्धृभ्याम्
स्तुम्ब्धृभ्यः
पञ्चमी
स्तुम्ब्धुः / स्तुम्ब्धृणः
स्तुम्ब्धृभ्याम्
स्तुम्ब्धृभ्यः
षष्ठी
स्तुम्ब्धुः / स्तुम्ब्धृणः
स्तुम्ब्ध्रोः / स्तुम्ब्धृणोः
स्तुम्ब्धॄणाम्
सप्तमी
स्तुम्ब्धरि / स्तुम्ब्धृणि
स्तुम्ब्ध्रोः / स्तुम्ब्धृणोः
स्तुम्ब्धृषु
 
एक
द्वि
बहु
प्रथमा
स्तुम्ब्धृ
स्तुम्ब्धृणी
स्तुम्ब्धॄणि
सम्बोधन
स्तुम्ब्धः / स्तुम्ब्धृ
स्तुम्ब्धृणी
स्तुम्ब्धॄणि
द्वितीया
स्तुम्ब्धृ
स्तुम्ब्धृणी
स्तुम्ब्धॄणि
तृतीया
स्तुम्ब्ध्रा / स्तुम्ब्धृणा
स्तुम्ब्धृभ्याम्
स्तुम्ब्धृभिः
चतुर्थी
स्तुम्ब्ध्रे / स्तुम्ब्धृणे
स्तुम्ब्धृभ्याम्
स्तुम्ब्धृभ्यः
पञ्चमी
स्तुम्ब्धुः / स्तुम्ब्धृणः
स्तुम्ब्धृभ्याम्
स्तुम्ब्धृभ्यः
षष्ठी
स्तुम्ब्धुः / स्तुम्ब्धृणः
स्तुम्ब्ध्रोः / स्तुम्ब्धृणोः
स्तुम्ब्धॄणाम्
सप्तमी
स्तुम्ब्धरि / स्तुम्ब्धृणि
स्तुम्ब्ध्रोः / स्तुम्ब्धृणोः
स्तुम्ब्धृषु


अन्याः