स्तुमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुमितवत् / स्तुमितवद्
स्तुमितवती
स्तुमितवन्ति
सम्बोधन
स्तुमितवत् / स्तुमितवद्
स्तुमितवती
स्तुमितवन्ति
द्वितीया
स्तुमितवत् / स्तुमितवद्
स्तुमितवती
स्तुमितवन्ति
तृतीया
स्तुमितवता
स्तुमितवद्भ्याम्
स्तुमितवद्भिः
चतुर्थी
स्तुमितवते
स्तुमितवद्भ्याम्
स्तुमितवद्भ्यः
पञ्चमी
स्तुमितवतः
स्तुमितवद्भ्याम्
स्तुमितवद्भ्यः
षष्ठी
स्तुमितवतः
स्तुमितवतोः
स्तुमितवताम्
सप्तमी
स्तुमितवति
स्तुमितवतोः
स्तुमितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुमितवत् / स्तुमितवद्
स्तुमितवती
स्तुमितवन्ति
सम्बोधन
स्तुमितवत् / स्तुमितवद्
स्तुमितवती
स्तुमितवन्ति
द्वितीया
स्तुमितवत् / स्तुमितवद्
स्तुमितवती
स्तुमितवन्ति
तृतीया
स्तुमितवता
स्तुमितवद्भ्याम्
स्तुमितवद्भिः
चतुर्थी
स्तुमितवते
स्तुमितवद्भ्याम्
स्तुमितवद्भ्यः
पञ्चमी
स्तुमितवतः
स्तुमितवद्भ्याम्
स्तुमितवद्भ्यः
षष्ठी
स्तुमितवतः
स्तुमितवतोः
स्तुमितवताम्
सप्तमी
स्तुमितवति
स्तुमितवतोः
स्तुमितवत्सु


अन्याः