स्तुमयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुमयितृ
स्तुमयितृणी
स्तुमयितॄणि
सम्बोधन
स्तुमयितः / स्तुमयितृ
स्तुमयितृणी
स्तुमयितॄणि
द्वितीया
स्तुमयितृ
स्तुमयितृणी
स्तुमयितॄणि
तृतीया
स्तुमयित्रा / स्तुमयितृणा
स्तुमयितृभ्याम्
स्तुमयितृभिः
चतुर्थी
स्तुमयित्रे / स्तुमयितृणे
स्तुमयितृभ्याम्
स्तुमयितृभ्यः
पञ्चमी
स्तुमयितुः / स्तुमयितृणः
स्तुमयितृभ्याम्
स्तुमयितृभ्यः
षष्ठी
स्तुमयितुः / स्तुमयितृणः
स्तुमयित्रोः / स्तुमयितृणोः
स्तुमयितॄणाम्
सप्तमी
स्तुमयितरि / स्तुमयितृणि
स्तुमयित्रोः / स्तुमयितृणोः
स्तुमयितृषु
 
एक
द्वि
बहु
प्रथमा
स्तुमयितृ
स्तुमयितृणी
स्तुमयितॄणि
सम्बोधन
स्तुमयितः / स्तुमयितृ
स्तुमयितृणी
स्तुमयितॄणि
द्वितीया
स्तुमयितृ
स्तुमयितृणी
स्तुमयितॄणि
तृतीया
स्तुमयित्रा / स्तुमयितृणा
स्तुमयितृभ्याम्
स्तुमयितृभिः
चतुर्थी
स्तुमयित्रे / स्तुमयितृणे
स्तुमयितृभ्याम्
स्तुमयितृभ्यः
पञ्चमी
स्तुमयितुः / स्तुमयितृणः
स्तुमयितृभ्याम्
स्तुमयितृभ्यः
षष्ठी
स्तुमयितुः / स्तुमयितृणः
स्तुमयित्रोः / स्तुमयितृणोः
स्तुमयितॄणाम्
सप्तमी
स्तुमयितरि / स्तुमयितृणि
स्तुमयित्रोः / स्तुमयितृणोः
स्तुमयितृषु


अन्याः