स्तुमयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुमयत् / स्तुमयद्
स्तुमयन्ती
स्तुमयन्ति
सम्बोधन
स्तुमयत् / स्तुमयद्
स्तुमयन्ती
स्तुमयन्ति
द्वितीया
स्तुमयत् / स्तुमयद्
स्तुमयन्ती
स्तुमयन्ति
तृतीया
स्तुमयता
स्तुमयद्भ्याम्
स्तुमयद्भिः
चतुर्थी
स्तुमयते
स्तुमयद्भ्याम्
स्तुमयद्भ्यः
पञ्चमी
स्तुमयतः
स्तुमयद्भ्याम्
स्तुमयद्भ्यः
षष्ठी
स्तुमयतः
स्तुमयतोः
स्तुमयताम्
सप्तमी
स्तुमयति
स्तुमयतोः
स्तुमयत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुमयत् / स्तुमयद्
स्तुमयन्ती
स्तुमयन्ति
सम्बोधन
स्तुमयत् / स्तुमयद्
स्तुमयन्ती
स्तुमयन्ति
द्वितीया
स्तुमयत् / स्तुमयद्
स्तुमयन्ती
स्तुमयन्ति
तृतीया
स्तुमयता
स्तुमयद्भ्याम्
स्तुमयद्भिः
चतुर्थी
स्तुमयते
स्तुमयद्भ्याम्
स्तुमयद्भ्यः
पञ्चमी
स्तुमयतः
स्तुमयद्भ्याम्
स्तुमयद्भ्यः
षष्ठी
स्तुमयतः
स्तुमयतोः
स्तुमयताम्
सप्तमी
स्तुमयति
स्तुमयतोः
स्तुमयत्सु


अन्याः