स्तुपितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुपितवत् / स्तुपितवद्
स्तुपितवती
स्तुपितवन्ति
सम्बोधन
स्तुपितवत् / स्तुपितवद्
स्तुपितवती
स्तुपितवन्ति
द्वितीया
स्तुपितवत् / स्तुपितवद्
स्तुपितवती
स्तुपितवन्ति
तृतीया
स्तुपितवता
स्तुपितवद्भ्याम्
स्तुपितवद्भिः
चतुर्थी
स्तुपितवते
स्तुपितवद्भ्याम्
स्तुपितवद्भ्यः
पञ्चमी
स्तुपितवतः
स्तुपितवद्भ्याम्
स्तुपितवद्भ्यः
षष्ठी
स्तुपितवतः
स्तुपितवतोः
स्तुपितवताम्
सप्तमी
स्तुपितवति
स्तुपितवतोः
स्तुपितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुपितवत् / स्तुपितवद्
स्तुपितवती
स्तुपितवन्ति
सम्बोधन
स्तुपितवत् / स्तुपितवद्
स्तुपितवती
स्तुपितवन्ति
द्वितीया
स्तुपितवत् / स्तुपितवद्
स्तुपितवती
स्तुपितवन्ति
तृतीया
स्तुपितवता
स्तुपितवद्भ्याम्
स्तुपितवद्भिः
चतुर्थी
स्तुपितवते
स्तुपितवद्भ्याम्
स्तुपितवद्भ्यः
पञ्चमी
स्तुपितवतः
स्तुपितवद्भ्याम्
स्तुपितवद्भ्यः
षष्ठी
स्तुपितवतः
स्तुपितवतोः
स्तुपितवताम्
सप्तमी
स्तुपितवति
स्तुपितवतोः
स्तुपितवत्सु


अन्याः