स्तुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुतवत् / स्तुतवद्
स्तुतवती
स्तुतवन्ति
सम्बोधन
स्तुतवत् / स्तुतवद्
स्तुतवती
स्तुतवन्ति
द्वितीया
स्तुतवत् / स्तुतवद्
स्तुतवती
स्तुतवन्ति
तृतीया
स्तुतवता
स्तुतवद्भ्याम्
स्तुतवद्भिः
चतुर्थी
स्तुतवते
स्तुतवद्भ्याम्
स्तुतवद्भ्यः
पञ्चमी
स्तुतवतः
स्तुतवद्भ्याम्
स्तुतवद्भ्यः
षष्ठी
स्तुतवतः
स्तुतवतोः
स्तुतवताम्
सप्तमी
स्तुतवति
स्तुतवतोः
स्तुतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुतवत् / स्तुतवद्
स्तुतवती
स्तुतवन्ति
सम्बोधन
स्तुतवत् / स्तुतवद्
स्तुतवती
स्तुतवन्ति
द्वितीया
स्तुतवत् / स्तुतवद्
स्तुतवती
स्तुतवन्ति
तृतीया
स्तुतवता
स्तुतवद्भ्याम्
स्तुतवद्भिः
चतुर्थी
स्तुतवते
स्तुतवद्भ्याम्
स्तुतवद्भ्यः
पञ्चमी
स्तुतवतः
स्तुतवद्भ्याम्
स्तुतवद्भ्यः
षष्ठी
स्तुतवतः
स्तुतवतोः
स्तुतवताम्
सप्तमी
स्तुतवति
स्तुतवतोः
स्तुतवत्सु


अन्याः