स्तुचितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुचितवत् / स्तुचितवद्
स्तुचितवती
स्तुचितवन्ति
सम्बोधन
स्तुचितवत् / स्तुचितवद्
स्तुचितवती
स्तुचितवन्ति
द्वितीया
स्तुचितवत् / स्तुचितवद्
स्तुचितवती
स्तुचितवन्ति
तृतीया
स्तुचितवता
स्तुचितवद्भ्याम्
स्तुचितवद्भिः
चतुर्थी
स्तुचितवते
स्तुचितवद्भ्याम्
स्तुचितवद्भ्यः
पञ्चमी
स्तुचितवतः
स्तुचितवद्भ्याम्
स्तुचितवद्भ्यः
षष्ठी
स्तुचितवतः
स्तुचितवतोः
स्तुचितवताम्
सप्तमी
स्तुचितवति
स्तुचितवतोः
स्तुचितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुचितवत् / स्तुचितवद्
स्तुचितवती
स्तुचितवन्ति
सम्बोधन
स्तुचितवत् / स्तुचितवद्
स्तुचितवती
स्तुचितवन्ति
द्वितीया
स्तुचितवत् / स्तुचितवद्
स्तुचितवती
स्तुचितवन्ति
तृतीया
स्तुचितवता
स्तुचितवद्भ्याम्
स्तुचितवद्भिः
चतुर्थी
स्तुचितवते
स्तुचितवद्भ्याम्
स्तुचितवद्भ्यः
पञ्चमी
स्तुचितवतः
स्तुचितवद्भ्याम्
स्तुचितवद्भ्यः
षष्ठी
स्तुचितवतः
स्तुचितवतोः
स्तुचितवताम्
सप्तमी
स्तुचितवति
स्तुचितवतोः
स्तुचितवत्सु


अन्याः