स्तिमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तिमितवत् / स्तिमितवद्
स्तिमितवती
स्तिमितवन्ति
सम्बोधन
स्तिमितवत् / स्तिमितवद्
स्तिमितवती
स्तिमितवन्ति
द्वितीया
स्तिमितवत् / स्तिमितवद्
स्तिमितवती
स्तिमितवन्ति
तृतीया
स्तिमितवता
स्तिमितवद्भ्याम्
स्तिमितवद्भिः
चतुर्थी
स्तिमितवते
स्तिमितवद्भ्याम्
स्तिमितवद्भ्यः
पञ्चमी
स्तिमितवतः
स्तिमितवद्भ्याम्
स्तिमितवद्भ्यः
षष्ठी
स्तिमितवतः
स्तिमितवतोः
स्तिमितवताम्
सप्तमी
स्तिमितवति
स्तिमितवतोः
स्तिमितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तिमितवत् / स्तिमितवद्
स्तिमितवती
स्तिमितवन्ति
सम्बोधन
स्तिमितवत् / स्तिमितवद्
स्तिमितवती
स्तिमितवन्ति
द्वितीया
स्तिमितवत् / स्तिमितवद्
स्तिमितवती
स्तिमितवन्ति
तृतीया
स्तिमितवता
स्तिमितवद्भ्याम्
स्तिमितवद्भिः
चतुर्थी
स्तिमितवते
स्तिमितवद्भ्याम्
स्तिमितवद्भ्यः
पञ्चमी
स्तिमितवतः
स्तिमितवद्भ्याम्
स्तिमितवद्भ्यः
षष्ठी
स्तिमितवतः
स्तिमितवतोः
स्तिमितवताम्
सप्तमी
स्तिमितवति
स्तिमितवतोः
स्तिमितवत्सु


अन्याः