स्तिघितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तिघितवत् / स्तिघितवद्
स्तिघितवती
स्तिघितवन्ति
सम्बोधन
स्तिघितवत् / स्तिघितवद्
स्तिघितवती
स्तिघितवन्ति
द्वितीया
स्तिघितवत् / स्तिघितवद्
स्तिघितवती
स्तिघितवन्ति
तृतीया
स्तिघितवता
स्तिघितवद्भ्याम्
स्तिघितवद्भिः
चतुर्थी
स्तिघितवते
स्तिघितवद्भ्याम्
स्तिघितवद्भ्यः
पञ्चमी
स्तिघितवतः
स्तिघितवद्भ्याम्
स्तिघितवद्भ्यः
षष्ठी
स्तिघितवतः
स्तिघितवतोः
स्तिघितवताम्
सप्तमी
स्तिघितवति
स्तिघितवतोः
स्तिघितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तिघितवत् / स्तिघितवद्
स्तिघितवती
स्तिघितवन्ति
सम्बोधन
स्तिघितवत् / स्तिघितवद्
स्तिघितवती
स्तिघितवन्ति
द्वितीया
स्तिघितवत् / स्तिघितवद्
स्तिघितवती
स्तिघितवन्ति
तृतीया
स्तिघितवता
स्तिघितवद्भ्याम्
स्तिघितवद्भिः
चतुर्थी
स्तिघितवते
स्तिघितवद्भ्याम्
स्तिघितवद्भ्यः
पञ्चमी
स्तिघितवतः
स्तिघितवद्भ्याम्
स्तिघितवद्भ्यः
षष्ठी
स्तिघितवतः
स्तिघितवतोः
स्तिघितवताम्
सप्तमी
स्तिघितवति
स्तिघितवतोः
स्तिघितवत्सु


अन्याः