स्तर्हितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तर्हितृ
स्तर्हितृणी
स्तर्हितॄणि
सम्बोधन
स्तर्हितः / स्तर्हितृ
स्तर्हितृणी
स्तर्हितॄणि
द्वितीया
स्तर्हितृ
स्तर्हितृणी
स्तर्हितॄणि
तृतीया
स्तर्हित्रा / स्तर्हितृणा
स्तर्हितृभ्याम्
स्तर्हितृभिः
चतुर्थी
स्तर्हित्रे / स्तर्हितृणे
स्तर्हितृभ्याम्
स्तर्हितृभ्यः
पञ्चमी
स्तर्हितुः / स्तर्हितृणः
स्तर्हितृभ्याम्
स्तर्हितृभ्यः
षष्ठी
स्तर्हितुः / स्तर्हितृणः
स्तर्हित्रोः / स्तर्हितृणोः
स्तर्हितॄणाम्
सप्तमी
स्तर्हितरि / स्तर्हितृणि
स्तर्हित्रोः / स्तर्हितृणोः
स्तर्हितृषु
 
एक
द्वि
बहु
प्रथमा
स्तर्हितृ
स्तर्हितृणी
स्तर्हितॄणि
सम्बोधन
स्तर्हितः / स्तर्हितृ
स्तर्हितृणी
स्तर्हितॄणि
द्वितीया
स्तर्हितृ
स्तर्हितृणी
स्तर्हितॄणि
तृतीया
स्तर्हित्रा / स्तर्हितृणा
स्तर्हितृभ्याम्
स्तर्हितृभिः
चतुर्थी
स्तर्हित्रे / स्तर्हितृणे
स्तर्हितृभ्याम्
स्तर्हितृभ्यः
पञ्चमी
स्तर्हितुः / स्तर्हितृणः
स्तर्हितृभ्याम्
स्तर्हितृभ्यः
षष्ठी
स्तर्हितुः / स्तर्हितृणः
स्तर्हित्रोः / स्तर्हितृणोः
स्तर्हितॄणाम्
सप्तमी
स्तर्हितरि / स्तर्हितृणि
स्तर्हित्रोः / स्तर्हितृणोः
स्तर्हितृषु


अन्याः