स्तमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तमितवत् / स्तमितवद्
स्तमितवती
स्तमितवन्ति
सम्बोधन
स्तमितवत् / स्तमितवद्
स्तमितवती
स्तमितवन्ति
द्वितीया
स्तमितवत् / स्तमितवद्
स्तमितवती
स्तमितवन्ति
तृतीया
स्तमितवता
स्तमितवद्भ्याम्
स्तमितवद्भिः
चतुर्थी
स्तमितवते
स्तमितवद्भ्याम्
स्तमितवद्भ्यः
पञ्चमी
स्तमितवतः
स्तमितवद्भ्याम्
स्तमितवद्भ्यः
षष्ठी
स्तमितवतः
स्तमितवतोः
स्तमितवताम्
सप्तमी
स्तमितवति
स्तमितवतोः
स्तमितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तमितवत् / स्तमितवद्
स्तमितवती
स्तमितवन्ति
सम्बोधन
स्तमितवत् / स्तमितवद्
स्तमितवती
स्तमितवन्ति
द्वितीया
स्तमितवत् / स्तमितवद्
स्तमितवती
स्तमितवन्ति
तृतीया
स्तमितवता
स्तमितवद्भ्याम्
स्तमितवद्भिः
चतुर्थी
स्तमितवते
स्तमितवद्भ्याम्
स्तमितवद्भ्यः
पञ्चमी
स्तमितवतः
स्तमितवद्भ्याम्
स्तमितवद्भ्यः
षष्ठी
स्तमितवतः
स्तमितवतोः
स्तमितवताम्
सप्तमी
स्तमितवति
स्तमितवतोः
स्तमितवत्सु


अन्याः