स्तब्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तब्धवत् / स्तब्धवद्
स्तब्धवती
स्तब्धवन्ति
सम्बोधन
स्तब्धवत् / स्तब्धवद्
स्तब्धवती
स्तब्धवन्ति
द्वितीया
स्तब्धवत् / स्तब्धवद्
स्तब्धवती
स्तब्धवन्ति
तृतीया
स्तब्धवता
स्तब्धवद्भ्याम्
स्तब्धवद्भिः
चतुर्थी
स्तब्धवते
स्तब्धवद्भ्याम्
स्तब्धवद्भ्यः
पञ्चमी
स्तब्धवतः
स्तब्धवद्भ्याम्
स्तब्धवद्भ्यः
षष्ठी
स्तब्धवतः
स्तब्धवतोः
स्तब्धवताम्
सप्तमी
स्तब्धवति
स्तब्धवतोः
स्तब्धवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तब्धवत् / स्तब्धवद्
स्तब्धवती
स्तब्धवन्ति
सम्बोधन
स्तब्धवत् / स्तब्धवद्
स्तब्धवती
स्तब्धवन्ति
द्वितीया
स्तब्धवत् / स्तब्धवद्
स्तब्धवती
स्तब्धवन्ति
तृतीया
स्तब्धवता
स्तब्धवद्भ्याम्
स्तब्धवद्भिः
चतुर्थी
स्तब्धवते
स्तब्धवद्भ्याम्
स्तब्धवद्भ्यः
पञ्चमी
स्तब्धवतः
स्तब्धवद्भ्याम्
स्तब्धवद्भ्यः
षष्ठी
स्तब्धवतः
स्तब्धवतोः
स्तब्धवताम्
सप्तमी
स्तब्धवति
स्तब्धवतोः
स्तब्धवत्सु


अन्याः