स्तनयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तनयितृ
स्तनयितृणी
स्तनयितॄणि
सम्बोधन
स्तनयितः / स्तनयितृ
स्तनयितृणी
स्तनयितॄणि
द्वितीया
स्तनयितृ
स्तनयितृणी
स्तनयितॄणि
तृतीया
स्तनयित्रा / स्तनयितृणा
स्तनयितृभ्याम्
स्तनयितृभिः
चतुर्थी
स्तनयित्रे / स्तनयितृणे
स्तनयितृभ्याम्
स्तनयितृभ्यः
पञ्चमी
स्तनयितुः / स्तनयितृणः
स्तनयितृभ्याम्
स्तनयितृभ्यः
षष्ठी
स्तनयितुः / स्तनयितृणः
स्तनयित्रोः / स्तनयितृणोः
स्तनयितॄणाम्
सप्तमी
स्तनयितरि / स्तनयितृणि
स्तनयित्रोः / स्तनयितृणोः
स्तनयितृषु
 
एक
द्वि
बहु
प्रथमा
स्तनयितृ
स्तनयितृणी
स्तनयितॄणि
सम्बोधन
स्तनयितः / स्तनयितृ
स्तनयितृणी
स्तनयितॄणि
द्वितीया
स्तनयितृ
स्तनयितृणी
स्तनयितॄणि
तृतीया
स्तनयित्रा / स्तनयितृणा
स्तनयितृभ्याम्
स्तनयितृभिः
चतुर्थी
स्तनयित्रे / स्तनयितृणे
स्तनयितृभ्याम्
स्तनयितृभ्यः
पञ्चमी
स्तनयितुः / स्तनयितृणः
स्तनयितृभ्याम्
स्तनयितृभ्यः
षष्ठी
स्तनयितुः / स्तनयितृणः
स्तनयित्रोः / स्तनयितृणोः
स्तनयितॄणाम्
सप्तमी
स्तनयितरि / स्तनयितृणि
स्तनयित्रोः / स्तनयितृणोः
स्तनयितृषु


अन्याः