स्तकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तकितृ
स्तकितृणी
स्तकितॄणि
सम्बोधन
स्तकितः / स्तकितृ
स्तकितृणी
स्तकितॄणि
द्वितीया
स्तकितृ
स्तकितृणी
स्तकितॄणि
तृतीया
स्तकित्रा / स्तकितृणा
स्तकितृभ्याम्
स्तकितृभिः
चतुर्थी
स्तकित्रे / स्तकितृणे
स्तकितृभ्याम्
स्तकितृभ्यः
पञ्चमी
स्तकितुः / स्तकितृणः
स्तकितृभ्याम्
स्तकितृभ्यः
षष्ठी
स्तकितुः / स्तकितृणः
स्तकित्रोः / स्तकितृणोः
स्तकितॄणाम्
सप्तमी
स्तकितरि / स्तकितृणि
स्तकित्रोः / स्तकितृणोः
स्तकितृषु
 
एक
द्वि
बहु
प्रथमा
स्तकितृ
स्तकितृणी
स्तकितॄणि
सम्बोधन
स्तकितः / स्तकितृ
स्तकितृणी
स्तकितॄणि
द्वितीया
स्तकितृ
स्तकितृणी
स्तकितॄणि
तृतीया
स्तकित्रा / स्तकितृणा
स्तकितृभ्याम्
स्तकितृभिः
चतुर्थी
स्तकित्रे / स्तकितृणे
स्तकितृभ्याम्
स्तकितृभ्यः
पञ्चमी
स्तकितुः / स्तकितृणः
स्तकितृभ्याम्
स्तकितृभ्यः
षष्ठी
स्तकितुः / स्तकितृणः
स्तकित्रोः / स्तकितृणोः
स्तकितॄणाम्
सप्तमी
स्तकितरि / स्तकितृणि
स्तकित्रोः / स्तकितृणोः
स्तकितृषु


अन्याः