स्तकत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तकत् / स्तकद्
स्तकन्ती
स्तकन्ति
सम्बोधन
स्तकत् / स्तकद्
स्तकन्ती
स्तकन्ति
द्वितीया
स्तकत् / स्तकद्
स्तकन्ती
स्तकन्ति
तृतीया
स्तकता
स्तकद्भ्याम्
स्तकद्भिः
चतुर्थी
स्तकते
स्तकद्भ्याम्
स्तकद्भ्यः
पञ्चमी
स्तकतः
स्तकद्भ्याम्
स्तकद्भ्यः
षष्ठी
स्तकतः
स्तकतोः
स्तकताम्
सप्तमी
स्तकति
स्तकतोः
स्तकत्सु
 
एक
द्वि
बहु
प्रथमा
स्तकत् / स्तकद्
स्तकन्ती
स्तकन्ति
सम्बोधन
स्तकत् / स्तकद्
स्तकन्ती
स्तकन्ति
द्वितीया
स्तकत् / स्तकद्
स्तकन्ती
स्तकन्ति
तृतीया
स्तकता
स्तकद्भ्याम्
स्तकद्भिः
चतुर्थी
स्तकते
स्तकद्भ्याम्
स्तकद्भ्यः
पञ्चमी
स्तकतः
स्तकद्भ्याम्
स्तकद्भ्यः
षष्ठी
स्तकतः
स्तकतोः
स्तकताम्
सप्तमी
स्तकति
स्तकतोः
स्तकत्सु


अन्याः