सौचिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौचिकः
सौचिकौ
सौचिकाः
सम्बोधन
सौचिक
सौचिकौ
सौचिकाः
द्वितीया
सौचिकम्
सौचिकौ
सौचिकान्
तृतीया
सौचिकेन
सौचिकाभ्याम्
सौचिकैः
चतुर्थी
सौचिकाय
सौचिकाभ्याम्
सौचिकेभ्यः
पञ्चमी
सौचिकात् / सौचिकाद्
सौचिकाभ्याम्
सौचिकेभ्यः
षष्ठी
सौचिकस्य
सौचिकयोः
सौचिकानाम्
सप्तमी
सौचिके
सौचिकयोः
सौचिकेषु
 
एक
द्वि
बहु
प्रथमा
सौचिकः
सौचिकौ
सौचिकाः
सम्बोधन
सौचिक
सौचिकौ
सौचिकाः
द्वितीया
सौचिकम्
सौचिकौ
सौचिकान्
तृतीया
सौचिकेन
सौचिकाभ्याम्
सौचिकैः
चतुर्थी
सौचिकाय
सौचिकाभ्याम्
सौचिकेभ्यः
पञ्चमी
सौचिकात् / सौचिकाद्
सौचिकाभ्याम्
सौचिकेभ्यः
षष्ठी
सौचिकस्य
सौचिकयोः
सौचिकानाम्
सप्तमी
सौचिके
सौचिकयोः
सौचिकेषु