सेलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेलितृ
सेलितृणी
सेलितॄणि
सम्बोधन
सेलितः / सेलितृ
सेलितृणी
सेलितॄणि
द्वितीया
सेलितृ
सेलितृणी
सेलितॄणि
तृतीया
सेलित्रा / सेलितृणा
सेलितृभ्याम्
सेलितृभिः
चतुर्थी
सेलित्रे / सेलितृणे
सेलितृभ्याम्
सेलितृभ्यः
पञ्चमी
सेलितुः / सेलितृणः
सेलितृभ्याम्
सेलितृभ्यः
षष्ठी
सेलितुः / सेलितृणः
सेलित्रोः / सेलितृणोः
सेलितॄणाम्
सप्तमी
सेलितरि / सेलितृणि
सेलित्रोः / सेलितृणोः
सेलितृषु
 
एक
द्वि
बहु
प्रथमा
सेलितृ
सेलितृणी
सेलितॄणि
सम्बोधन
सेलितः / सेलितृ
सेलितृणी
सेलितॄणि
द्वितीया
सेलितृ
सेलितृणी
सेलितॄणि
तृतीया
सेलित्रा / सेलितृणा
सेलितृभ्याम्
सेलितृभिः
चतुर्थी
सेलित्रे / सेलितृणे
सेलितृभ्याम्
सेलितृभ्यः
पञ्चमी
सेलितुः / सेलितृणः
सेलितृभ्याम्
सेलितृभ्यः
षष्ठी
सेलितुः / सेलितृणः
सेलित्रोः / सेलितृणोः
सेलितॄणाम्
सप्तमी
सेलितरि / सेलितृणि
सेलित्रोः / सेलितृणोः
सेलितृषु


अन्याः