सेतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेतृ
सेतृणी
सेतॄणि
सम्बोधन
सेतः / सेतृ
सेतृणी
सेतॄणि
द्वितीया
सेतृ
सेतृणी
सेतॄणि
तृतीया
सेत्रा / सेतृणा
सेतृभ्याम्
सेतृभिः
चतुर्थी
सेत्रे / सेतृणे
सेतृभ्याम्
सेतृभ्यः
पञ्चमी
सेतुः / सेतृणः
सेतृभ्याम्
सेतृभ्यः
षष्ठी
सेतुः / सेतृणः
सेत्रोः / सेतृणोः
सेतॄणाम्
सप्तमी
सेतरि / सेतृणि
सेत्रोः / सेतृणोः
सेतृषु
 
एक
द्वि
बहु
प्रथमा
सेतृ
सेतृणी
सेतॄणि
सम्बोधन
सेतः / सेतृ
सेतृणी
सेतॄणि
द्वितीया
सेतृ
सेतृणी
सेतॄणि
तृतीया
सेत्रा / सेतृणा
सेतृभ्याम्
सेतृभिः
चतुर्थी
सेत्रे / सेतृणे
सेतृभ्याम्
सेतृभ्यः
पञ्चमी
सेतुः / सेतृणः
सेतृभ्याम्
सेतृभ्यः
षष्ठी
सेतुः / सेतृणः
सेत्रोः / सेतृणोः
सेतॄणाम्
सप्तमी
सेतरि / सेतृणि
सेत्रोः / सेतृणोः
सेतृषु


अन्याः